Declension table of ?rakṣojananī

Deva

FeminineSingularDualPlural
Nominativerakṣojananī rakṣojananyau rakṣojananyaḥ
Vocativerakṣojanani rakṣojananyau rakṣojananyaḥ
Accusativerakṣojananīm rakṣojananyau rakṣojananīḥ
Instrumentalrakṣojananyā rakṣojananībhyām rakṣojananībhiḥ
Dativerakṣojananyai rakṣojananībhyām rakṣojananībhyaḥ
Ablativerakṣojananyāḥ rakṣojananībhyām rakṣojananībhyaḥ
Genitiverakṣojananyāḥ rakṣojananyoḥ rakṣojananīnām
Locativerakṣojananyām rakṣojananyoḥ rakṣojananīṣu

Compound rakṣojanani - rakṣojananī -

Adverb -rakṣojanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria