Declension table of ?rakṣohatya

Deva

NeuterSingularDualPlural
Nominativerakṣohatyam rakṣohatye rakṣohatyāni
Vocativerakṣohatya rakṣohatye rakṣohatyāni
Accusativerakṣohatyam rakṣohatye rakṣohatyāni
Instrumentalrakṣohatyena rakṣohatyābhyām rakṣohatyaiḥ
Dativerakṣohatyāya rakṣohatyābhyām rakṣohatyebhyaḥ
Ablativerakṣohatyāt rakṣohatyābhyām rakṣohatyebhyaḥ
Genitiverakṣohatyasya rakṣohatyayoḥ rakṣohatyānām
Locativerakṣohatye rakṣohatyayoḥ rakṣohatyeṣu

Compound rakṣohatya -

Adverb -rakṣohatyam -rakṣohatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria