Declension table of ?rakṣohan

Deva

NeuterSingularDualPlural
Nominativerakṣoha rakṣohṇī rakṣohaṇī rakṣohāṇi
Vocativerakṣohan rakṣoha rakṣohṇī rakṣohaṇī rakṣohāṇi
Accusativerakṣoha rakṣohṇī rakṣohaṇī rakṣohāṇi
Instrumentalrakṣohṇā rakṣohabhyām rakṣohabhiḥ
Dativerakṣohṇe rakṣohabhyām rakṣohabhyaḥ
Ablativerakṣohṇaḥ rakṣohabhyām rakṣohabhyaḥ
Genitiverakṣohṇaḥ rakṣohṇoḥ rakṣohṇām
Locativerakṣohṇi rakṣohaṇi rakṣohṇoḥ rakṣohasu

Compound rakṣoha -

Adverb -rakṣoha -rakṣoham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria