Declension table of ?rakṣohaṇakā

Deva

FeminineSingularDualPlural
Nominativerakṣohaṇakā rakṣohaṇake rakṣohaṇakāḥ
Vocativerakṣohaṇake rakṣohaṇake rakṣohaṇakāḥ
Accusativerakṣohaṇakām rakṣohaṇake rakṣohaṇakāḥ
Instrumentalrakṣohaṇakayā rakṣohaṇakābhyām rakṣohaṇakābhiḥ
Dativerakṣohaṇakāyai rakṣohaṇakābhyām rakṣohaṇakābhyaḥ
Ablativerakṣohaṇakāyāḥ rakṣohaṇakābhyām rakṣohaṇakābhyaḥ
Genitiverakṣohaṇakāyāḥ rakṣohaṇakayoḥ rakṣohaṇakānām
Locativerakṣohaṇakāyām rakṣohaṇakayoḥ rakṣohaṇakāsu

Adverb -rakṣohaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria