Declension table of ?rakṣohaṇaka

Deva

NeuterSingularDualPlural
Nominativerakṣohaṇakam rakṣohaṇake rakṣohaṇakāni
Vocativerakṣohaṇaka rakṣohaṇake rakṣohaṇakāni
Accusativerakṣohaṇakam rakṣohaṇake rakṣohaṇakāni
Instrumentalrakṣohaṇakena rakṣohaṇakābhyām rakṣohaṇakaiḥ
Dativerakṣohaṇakāya rakṣohaṇakābhyām rakṣohaṇakebhyaḥ
Ablativerakṣohaṇakāt rakṣohaṇakābhyām rakṣohaṇakebhyaḥ
Genitiverakṣohaṇakasya rakṣohaṇakayoḥ rakṣohaṇakānām
Locativerakṣohaṇake rakṣohaṇakayoḥ rakṣohaṇakeṣu

Compound rakṣohaṇaka -

Adverb -rakṣohaṇakam -rakṣohaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria