Declension table of ?rakṣohaṇā

Deva

FeminineSingularDualPlural
Nominativerakṣohaṇā rakṣohaṇe rakṣohaṇāḥ
Vocativerakṣohaṇe rakṣohaṇe rakṣohaṇāḥ
Accusativerakṣohaṇām rakṣohaṇe rakṣohaṇāḥ
Instrumentalrakṣohaṇayā rakṣohaṇābhyām rakṣohaṇābhiḥ
Dativerakṣohaṇāyai rakṣohaṇābhyām rakṣohaṇābhyaḥ
Ablativerakṣohaṇāyāḥ rakṣohaṇābhyām rakṣohaṇābhyaḥ
Genitiverakṣohaṇāyāḥ rakṣohaṇayoḥ rakṣohaṇānām
Locativerakṣohaṇāyām rakṣohaṇayoḥ rakṣohaṇāsu

Adverb -rakṣohaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria