Declension table of ?rakṣohaṇa

Deva

NeuterSingularDualPlural
Nominativerakṣohaṇam rakṣohaṇe rakṣohaṇāni
Vocativerakṣohaṇa rakṣohaṇe rakṣohaṇāni
Accusativerakṣohaṇam rakṣohaṇe rakṣohaṇāni
Instrumentalrakṣohaṇena rakṣohaṇābhyām rakṣohaṇaiḥ
Dativerakṣohaṇāya rakṣohaṇābhyām rakṣohaṇebhyaḥ
Ablativerakṣohaṇāt rakṣohaṇābhyām rakṣohaṇebhyaḥ
Genitiverakṣohaṇasya rakṣohaṇayoḥ rakṣohaṇānām
Locativerakṣohaṇe rakṣohaṇayoḥ rakṣohaṇeṣu

Compound rakṣohaṇa -

Adverb -rakṣohaṇam -rakṣohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria