Declension table of ?rakṣohaṇa

Deva

MasculineSingularDualPlural
Nominativerakṣohaṇaḥ rakṣohaṇau rakṣohaṇāḥ
Vocativerakṣohaṇa rakṣohaṇau rakṣohaṇāḥ
Accusativerakṣohaṇam rakṣohaṇau rakṣohaṇān
Instrumentalrakṣohaṇena rakṣohaṇābhyām rakṣohaṇaiḥ rakṣohaṇebhiḥ
Dativerakṣohaṇāya rakṣohaṇābhyām rakṣohaṇebhyaḥ
Ablativerakṣohaṇāt rakṣohaṇābhyām rakṣohaṇebhyaḥ
Genitiverakṣohaṇasya rakṣohaṇayoḥ rakṣohaṇānām
Locativerakṣohaṇe rakṣohaṇayoḥ rakṣohaṇeṣu

Compound rakṣohaṇa -

Adverb -rakṣohaṇam -rakṣohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria