Declension table of ?rakṣoghnasūkta

Deva

NeuterSingularDualPlural
Nominativerakṣoghnasūktam rakṣoghnasūkte rakṣoghnasūktāni
Vocativerakṣoghnasūkta rakṣoghnasūkte rakṣoghnasūktāni
Accusativerakṣoghnasūktam rakṣoghnasūkte rakṣoghnasūktāni
Instrumentalrakṣoghnasūktena rakṣoghnasūktābhyām rakṣoghnasūktaiḥ
Dativerakṣoghnasūktāya rakṣoghnasūktābhyām rakṣoghnasūktebhyaḥ
Ablativerakṣoghnasūktāt rakṣoghnasūktābhyām rakṣoghnasūktebhyaḥ
Genitiverakṣoghnasūktasya rakṣoghnasūktayoḥ rakṣoghnasūktānām
Locativerakṣoghnasūkte rakṣoghnasūktayoḥ rakṣoghnasūkteṣu

Compound rakṣoghnasūkta -

Adverb -rakṣoghnasūktam -rakṣoghnasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria