Declension table of ?rakṣoghnamantra

Deva

MasculineSingularDualPlural
Nominativerakṣoghnamantraḥ rakṣoghnamantrau rakṣoghnamantrāḥ
Vocativerakṣoghnamantra rakṣoghnamantrau rakṣoghnamantrāḥ
Accusativerakṣoghnamantram rakṣoghnamantrau rakṣoghnamantrān
Instrumentalrakṣoghnamantreṇa rakṣoghnamantrābhyām rakṣoghnamantraiḥ rakṣoghnamantrebhiḥ
Dativerakṣoghnamantrāya rakṣoghnamantrābhyām rakṣoghnamantrebhyaḥ
Ablativerakṣoghnamantrāt rakṣoghnamantrābhyām rakṣoghnamantrebhyaḥ
Genitiverakṣoghnamantrasya rakṣoghnamantrayoḥ rakṣoghnamantrāṇām
Locativerakṣoghnamantre rakṣoghnamantrayoḥ rakṣoghnamantreṣu

Compound rakṣoghnamantra -

Adverb -rakṣoghnamantram -rakṣoghnamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria