Declension table of ?rakṣogaṇabhojana

Deva

NeuterSingularDualPlural
Nominativerakṣogaṇabhojanam rakṣogaṇabhojane rakṣogaṇabhojanāni
Vocativerakṣogaṇabhojana rakṣogaṇabhojane rakṣogaṇabhojanāni
Accusativerakṣogaṇabhojanam rakṣogaṇabhojane rakṣogaṇabhojanāni
Instrumentalrakṣogaṇabhojanena rakṣogaṇabhojanābhyām rakṣogaṇabhojanaiḥ
Dativerakṣogaṇabhojanāya rakṣogaṇabhojanābhyām rakṣogaṇabhojanebhyaḥ
Ablativerakṣogaṇabhojanāt rakṣogaṇabhojanābhyām rakṣogaṇabhojanebhyaḥ
Genitiverakṣogaṇabhojanasya rakṣogaṇabhojanayoḥ rakṣogaṇabhojanānām
Locativerakṣogaṇabhojane rakṣogaṇabhojanayoḥ rakṣogaṇabhojaneṣu

Compound rakṣogaṇabhojana -

Adverb -rakṣogaṇabhojanam -rakṣogaṇabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria