Declension table of ?rakṣogaṇa

Deva

MasculineSingularDualPlural
Nominativerakṣogaṇaḥ rakṣogaṇau rakṣogaṇāḥ
Vocativerakṣogaṇa rakṣogaṇau rakṣogaṇāḥ
Accusativerakṣogaṇam rakṣogaṇau rakṣogaṇān
Instrumentalrakṣogaṇena rakṣogaṇābhyām rakṣogaṇaiḥ rakṣogaṇebhiḥ
Dativerakṣogaṇāya rakṣogaṇābhyām rakṣogaṇebhyaḥ
Ablativerakṣogaṇāt rakṣogaṇābhyām rakṣogaṇebhyaḥ
Genitiverakṣogaṇasya rakṣogaṇayoḥ rakṣogaṇānām
Locativerakṣogaṇe rakṣogaṇayoḥ rakṣogaṇeṣu

Compound rakṣogaṇa -

Adverb -rakṣogaṇam -rakṣogaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria