Declension table of ?rakṣodhidevatā

Deva

FeminineSingularDualPlural
Nominativerakṣodhidevatā rakṣodhidevate rakṣodhidevatāḥ
Vocativerakṣodhidevate rakṣodhidevate rakṣodhidevatāḥ
Accusativerakṣodhidevatām rakṣodhidevate rakṣodhidevatāḥ
Instrumentalrakṣodhidevatayā rakṣodhidevatābhyām rakṣodhidevatābhiḥ
Dativerakṣodhidevatāyai rakṣodhidevatābhyām rakṣodhidevatābhyaḥ
Ablativerakṣodhidevatāyāḥ rakṣodhidevatābhyām rakṣodhidevatābhyaḥ
Genitiverakṣodhidevatāyāḥ rakṣodhidevatayoḥ rakṣodhidevatānām
Locativerakṣodhidevatāyām rakṣodhidevatayoḥ rakṣodhidevatāsu

Adverb -rakṣodhidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria