Declension table of ?rakṣodevatya

Deva

MasculineSingularDualPlural
Nominativerakṣodevatyaḥ rakṣodevatyau rakṣodevatyāḥ
Vocativerakṣodevatya rakṣodevatyau rakṣodevatyāḥ
Accusativerakṣodevatyam rakṣodevatyau rakṣodevatyān
Instrumentalrakṣodevatyena rakṣodevatyābhyām rakṣodevatyaiḥ rakṣodevatyebhiḥ
Dativerakṣodevatyāya rakṣodevatyābhyām rakṣodevatyebhyaḥ
Ablativerakṣodevatyāt rakṣodevatyābhyām rakṣodevatyebhyaḥ
Genitiverakṣodevatyasya rakṣodevatyayoḥ rakṣodevatyānām
Locativerakṣodevatye rakṣodevatyayoḥ rakṣodevatyeṣu

Compound rakṣodevatya -

Adverb -rakṣodevatyam -rakṣodevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria