Declension table of ?rakṣodevatā

Deva

FeminineSingularDualPlural
Nominativerakṣodevatā rakṣodevate rakṣodevatāḥ
Vocativerakṣodevate rakṣodevate rakṣodevatāḥ
Accusativerakṣodevatām rakṣodevate rakṣodevatāḥ
Instrumentalrakṣodevatayā rakṣodevatābhyām rakṣodevatābhiḥ
Dativerakṣodevatāyai rakṣodevatābhyām rakṣodevatābhyaḥ
Ablativerakṣodevatāyāḥ rakṣodevatābhyām rakṣodevatābhyaḥ
Genitiverakṣodevatāyāḥ rakṣodevatayoḥ rakṣodevatānām
Locativerakṣodevatāyām rakṣodevatayoḥ rakṣodevatāsu

Adverb -rakṣodevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria