Declension table of ?rakṣodaivatā

Deva

FeminineSingularDualPlural
Nominativerakṣodaivatā rakṣodaivate rakṣodaivatāḥ
Vocativerakṣodaivate rakṣodaivate rakṣodaivatāḥ
Accusativerakṣodaivatām rakṣodaivate rakṣodaivatāḥ
Instrumentalrakṣodaivatayā rakṣodaivatābhyām rakṣodaivatābhiḥ
Dativerakṣodaivatāyai rakṣodaivatābhyām rakṣodaivatābhyaḥ
Ablativerakṣodaivatāyāḥ rakṣodaivatābhyām rakṣodaivatābhyaḥ
Genitiverakṣodaivatāyāḥ rakṣodaivatayoḥ rakṣodaivatānām
Locativerakṣodaivatāyām rakṣodaivatayoḥ rakṣodaivatāsu

Adverb -rakṣodaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria