Declension table of ?rakṣodaivata

Deva

NeuterSingularDualPlural
Nominativerakṣodaivatam rakṣodaivate rakṣodaivatāni
Vocativerakṣodaivata rakṣodaivate rakṣodaivatāni
Accusativerakṣodaivatam rakṣodaivate rakṣodaivatāni
Instrumentalrakṣodaivatena rakṣodaivatābhyām rakṣodaivataiḥ
Dativerakṣodaivatāya rakṣodaivatābhyām rakṣodaivatebhyaḥ
Ablativerakṣodaivatāt rakṣodaivatābhyām rakṣodaivatebhyaḥ
Genitiverakṣodaivatasya rakṣodaivatayoḥ rakṣodaivatānām
Locativerakṣodaivate rakṣodaivatayoḥ rakṣodaivateṣu

Compound rakṣodaivata -

Adverb -rakṣodaivatam -rakṣodaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria