Declension table of ?rakṣodaivata

Deva

MasculineSingularDualPlural
Nominativerakṣodaivataḥ rakṣodaivatau rakṣodaivatāḥ
Vocativerakṣodaivata rakṣodaivatau rakṣodaivatāḥ
Accusativerakṣodaivatam rakṣodaivatau rakṣodaivatān
Instrumentalrakṣodaivatena rakṣodaivatābhyām rakṣodaivataiḥ rakṣodaivatebhiḥ
Dativerakṣodaivatāya rakṣodaivatābhyām rakṣodaivatebhyaḥ
Ablativerakṣodaivatāt rakṣodaivatābhyām rakṣodaivatebhyaḥ
Genitiverakṣodaivatasya rakṣodaivatayoḥ rakṣodaivatānām
Locativerakṣodaivate rakṣodaivatayoḥ rakṣodaivateṣu

Compound rakṣodaivata -

Adverb -rakṣodaivatam -rakṣodaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria