Declension table of ?rakṣivarga

Deva

MasculineSingularDualPlural
Nominativerakṣivargaḥ rakṣivargau rakṣivargāḥ
Vocativerakṣivarga rakṣivargau rakṣivargāḥ
Accusativerakṣivargam rakṣivargau rakṣivargān
Instrumentalrakṣivargeṇa rakṣivargābhyām rakṣivargaiḥ rakṣivargebhiḥ
Dativerakṣivargāya rakṣivargābhyām rakṣivargebhyaḥ
Ablativerakṣivargāt rakṣivargābhyām rakṣivargebhyaḥ
Genitiverakṣivargasya rakṣivargayoḥ rakṣivargāṇām
Locativerakṣivarge rakṣivargayoḥ rakṣivargeṣu

Compound rakṣivarga -

Adverb -rakṣivargam -rakṣivargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria