Declension table of ?rakṣitva

Deva

NeuterSingularDualPlural
Nominativerakṣitvam rakṣitve rakṣitvāni
Vocativerakṣitva rakṣitve rakṣitvāni
Accusativerakṣitvam rakṣitve rakṣitvāni
Instrumentalrakṣitvena rakṣitvābhyām rakṣitvaiḥ
Dativerakṣitvāya rakṣitvābhyām rakṣitvebhyaḥ
Ablativerakṣitvāt rakṣitvābhyām rakṣitvebhyaḥ
Genitiverakṣitvasya rakṣitvayoḥ rakṣitvānām
Locativerakṣitve rakṣitvayoḥ rakṣitveṣu

Compound rakṣitva -

Adverb -rakṣitvam -rakṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria