Declension table of ?rakṣitavya

Deva

MasculineSingularDualPlural
Nominativerakṣitavyaḥ rakṣitavyau rakṣitavyāḥ
Vocativerakṣitavya rakṣitavyau rakṣitavyāḥ
Accusativerakṣitavyam rakṣitavyau rakṣitavyān
Instrumentalrakṣitavyena rakṣitavyābhyām rakṣitavyaiḥ rakṣitavyebhiḥ
Dativerakṣitavyāya rakṣitavyābhyām rakṣitavyebhyaḥ
Ablativerakṣitavyāt rakṣitavyābhyām rakṣitavyebhyaḥ
Genitiverakṣitavyasya rakṣitavyayoḥ rakṣitavyānām
Locativerakṣitavye rakṣitavyayoḥ rakṣitavyeṣu

Compound rakṣitavya -

Adverb -rakṣitavyam -rakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria