Declension table of ?rakṣitaka

Deva

MasculineSingularDualPlural
Nominativerakṣitakaḥ rakṣitakau rakṣitakāḥ
Vocativerakṣitaka rakṣitakau rakṣitakāḥ
Accusativerakṣitakam rakṣitakau rakṣitakān
Instrumentalrakṣitakena rakṣitakābhyām rakṣitakaiḥ rakṣitakebhiḥ
Dativerakṣitakāya rakṣitakābhyām rakṣitakebhyaḥ
Ablativerakṣitakāt rakṣitakābhyām rakṣitakebhyaḥ
Genitiverakṣitakasya rakṣitakayoḥ rakṣitakānām
Locativerakṣitake rakṣitakayoḥ rakṣitakeṣu

Compound rakṣitaka -

Adverb -rakṣitakam -rakṣitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria