Declension table of rakṣitṛ

Deva

NeuterSingularDualPlural
Nominativerakṣitṛ rakṣitṛṇī rakṣitṝṇi
Vocativerakṣitṛ rakṣitṛṇī rakṣitṝṇi
Accusativerakṣitṛ rakṣitṛṇī rakṣitṝṇi
Instrumentalrakṣitṛṇā rakṣitṛbhyām rakṣitṛbhiḥ
Dativerakṣitṛṇe rakṣitṛbhyām rakṣitṛbhyaḥ
Ablativerakṣitṛṇaḥ rakṣitṛbhyām rakṣitṛbhyaḥ
Genitiverakṣitṛṇaḥ rakṣitṛṇoḥ rakṣitṝṇām
Locativerakṣitṛṇi rakṣitṛṇoḥ rakṣitṛṣu

Compound rakṣitṛ -

Adverb -rakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria