Declension table of ?rakṣikapuruṣa

Deva

MasculineSingularDualPlural
Nominativerakṣikapuruṣaḥ rakṣikapuruṣau rakṣikapuruṣāḥ
Vocativerakṣikapuruṣa rakṣikapuruṣau rakṣikapuruṣāḥ
Accusativerakṣikapuruṣam rakṣikapuruṣau rakṣikapuruṣān
Instrumentalrakṣikapuruṣeṇa rakṣikapuruṣābhyām rakṣikapuruṣaiḥ rakṣikapuruṣebhiḥ
Dativerakṣikapuruṣāya rakṣikapuruṣābhyām rakṣikapuruṣebhyaḥ
Ablativerakṣikapuruṣāt rakṣikapuruṣābhyām rakṣikapuruṣebhyaḥ
Genitiverakṣikapuruṣasya rakṣikapuruṣayoḥ rakṣikapuruṣāṇām
Locativerakṣikapuruṣe rakṣikapuruṣayoḥ rakṣikapuruṣeṣu

Compound rakṣikapuruṣa -

Adverb -rakṣikapuruṣam -rakṣikapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria