Declension table of ?rakṣika

Deva

MasculineSingularDualPlural
Nominativerakṣikaḥ rakṣikau rakṣikāḥ
Vocativerakṣika rakṣikau rakṣikāḥ
Accusativerakṣikam rakṣikau rakṣikān
Instrumentalrakṣikeṇa rakṣikābhyām rakṣikaiḥ rakṣikebhiḥ
Dativerakṣikāya rakṣikābhyām rakṣikebhyaḥ
Ablativerakṣikāt rakṣikābhyām rakṣikebhyaḥ
Genitiverakṣikasya rakṣikayoḥ rakṣikāṇām
Locativerakṣike rakṣikayoḥ rakṣikeṣu

Compound rakṣika -

Adverb -rakṣikam -rakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria