Declension table of ?rakṣasvinī

Deva

FeminineSingularDualPlural
Nominativerakṣasvinī rakṣasvinyau rakṣasvinyaḥ
Vocativerakṣasvini rakṣasvinyau rakṣasvinyaḥ
Accusativerakṣasvinīm rakṣasvinyau rakṣasvinīḥ
Instrumentalrakṣasvinyā rakṣasvinībhyām rakṣasvinībhiḥ
Dativerakṣasvinyai rakṣasvinībhyām rakṣasvinībhyaḥ
Ablativerakṣasvinyāḥ rakṣasvinībhyām rakṣasvinībhyaḥ
Genitiverakṣasvinyāḥ rakṣasvinyoḥ rakṣasvinīnām
Locativerakṣasvinyām rakṣasvinyoḥ rakṣasvinīṣu

Compound rakṣasvini - rakṣasvinī -

Adverb -rakṣasvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria