Declension table of rakṣaka

Deva

MasculineSingularDualPlural
Nominativerakṣakaḥ rakṣakau rakṣakāḥ
Vocativerakṣaka rakṣakau rakṣakāḥ
Accusativerakṣakam rakṣakau rakṣakān
Instrumentalrakṣakeṇa rakṣakābhyām rakṣakaiḥ rakṣakebhiḥ
Dativerakṣakāya rakṣakābhyām rakṣakebhyaḥ
Ablativerakṣakāt rakṣakābhyām rakṣakebhyaḥ
Genitiverakṣakasya rakṣakayoḥ rakṣakāṇām
Locativerakṣake rakṣakayoḥ rakṣakeṣu

Compound rakṣaka -

Adverb -rakṣakam -rakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria