Declension table of ?rakṣāpratiśara

Deva

MasculineSingularDualPlural
Nominativerakṣāpratiśaraḥ rakṣāpratiśarau rakṣāpratiśarāḥ
Vocativerakṣāpratiśara rakṣāpratiśarau rakṣāpratiśarāḥ
Accusativerakṣāpratiśaram rakṣāpratiśarau rakṣāpratiśarān
Instrumentalrakṣāpratiśareṇa rakṣāpratiśarābhyām rakṣāpratiśaraiḥ rakṣāpratiśarebhiḥ
Dativerakṣāpratiśarāya rakṣāpratiśarābhyām rakṣāpratiśarebhyaḥ
Ablativerakṣāpratiśarāt rakṣāpratiśarābhyām rakṣāpratiśarebhyaḥ
Genitiverakṣāpratiśarasya rakṣāpratiśarayoḥ rakṣāpratiśarāṇām
Locativerakṣāpratiśare rakṣāpratiśarayoḥ rakṣāpratiśareṣu

Compound rakṣāpratiśara -

Adverb -rakṣāpratiśaram -rakṣāpratiśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria