Declension table of ?rakṣāpradīpa

Deva

MasculineSingularDualPlural
Nominativerakṣāpradīpaḥ rakṣāpradīpau rakṣāpradīpāḥ
Vocativerakṣāpradīpa rakṣāpradīpau rakṣāpradīpāḥ
Accusativerakṣāpradīpam rakṣāpradīpau rakṣāpradīpān
Instrumentalrakṣāpradīpena rakṣāpradīpābhyām rakṣāpradīpaiḥ rakṣāpradīpebhiḥ
Dativerakṣāpradīpāya rakṣāpradīpābhyām rakṣāpradīpebhyaḥ
Ablativerakṣāpradīpāt rakṣāpradīpābhyām rakṣāpradīpebhyaḥ
Genitiverakṣāpradīpasya rakṣāpradīpayoḥ rakṣāpradīpānām
Locativerakṣāpradīpe rakṣāpradīpayoḥ rakṣāpradīpeṣu

Compound rakṣāpradīpa -

Adverb -rakṣāpradīpam -rakṣāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria