Declension table of ?rakṣāpekṣaka

Deva

MasculineSingularDualPlural
Nominativerakṣāpekṣakaḥ rakṣāpekṣakau rakṣāpekṣakāḥ
Vocativerakṣāpekṣaka rakṣāpekṣakau rakṣāpekṣakāḥ
Accusativerakṣāpekṣakam rakṣāpekṣakau rakṣāpekṣakān
Instrumentalrakṣāpekṣakeṇa rakṣāpekṣakābhyām rakṣāpekṣakaiḥ rakṣāpekṣakebhiḥ
Dativerakṣāpekṣakāya rakṣāpekṣakābhyām rakṣāpekṣakebhyaḥ
Ablativerakṣāpekṣakāt rakṣāpekṣakābhyām rakṣāpekṣakebhyaḥ
Genitiverakṣāpekṣakasya rakṣāpekṣakayoḥ rakṣāpekṣakāṇām
Locativerakṣāpekṣake rakṣāpekṣakayoḥ rakṣāpekṣakeṣu

Compound rakṣāpekṣaka -

Adverb -rakṣāpekṣakam -rakṣāpekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria