Declension table of ?rakṣāpaṭṭolikā

Deva

FeminineSingularDualPlural
Nominativerakṣāpaṭṭolikā rakṣāpaṭṭolike rakṣāpaṭṭolikāḥ
Vocativerakṣāpaṭṭolike rakṣāpaṭṭolike rakṣāpaṭṭolikāḥ
Accusativerakṣāpaṭṭolikām rakṣāpaṭṭolike rakṣāpaṭṭolikāḥ
Instrumentalrakṣāpaṭṭolikayā rakṣāpaṭṭolikābhyām rakṣāpaṭṭolikābhiḥ
Dativerakṣāpaṭṭolikāyai rakṣāpaṭṭolikābhyām rakṣāpaṭṭolikābhyaḥ
Ablativerakṣāpaṭṭolikāyāḥ rakṣāpaṭṭolikābhyām rakṣāpaṭṭolikābhyaḥ
Genitiverakṣāpaṭṭolikāyāḥ rakṣāpaṭṭolikayoḥ rakṣāpaṭṭolikānām
Locativerakṣāpaṭṭolikāyām rakṣāpaṭṭolikayoḥ rakṣāpaṭṭolikāsu

Adverb -rakṣāpaṭṭolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria