Declension table of ?rakṣāmantra

Deva

MasculineSingularDualPlural
Nominativerakṣāmantraḥ rakṣāmantrau rakṣāmantrāḥ
Vocativerakṣāmantra rakṣāmantrau rakṣāmantrāḥ
Accusativerakṣāmantram rakṣāmantrau rakṣāmantrān
Instrumentalrakṣāmantreṇa rakṣāmantrābhyām rakṣāmantraiḥ rakṣāmantrebhiḥ
Dativerakṣāmantrāya rakṣāmantrābhyām rakṣāmantrebhyaḥ
Ablativerakṣāmantrāt rakṣāmantrābhyām rakṣāmantrebhyaḥ
Genitiverakṣāmantrasya rakṣāmantrayoḥ rakṣāmantrāṇām
Locativerakṣāmantre rakṣāmantrayoḥ rakṣāmantreṣu

Compound rakṣāmantra -

Adverb -rakṣāmantram -rakṣāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria