Declension table of ?rakṣāmalla

Deva

MasculineSingularDualPlural
Nominativerakṣāmallaḥ rakṣāmallau rakṣāmallāḥ
Vocativerakṣāmalla rakṣāmallau rakṣāmallāḥ
Accusativerakṣāmallam rakṣāmallau rakṣāmallān
Instrumentalrakṣāmallena rakṣāmallābhyām rakṣāmallaiḥ rakṣāmallebhiḥ
Dativerakṣāmallāya rakṣāmallābhyām rakṣāmallebhyaḥ
Ablativerakṣāmallāt rakṣāmallābhyām rakṣāmallebhyaḥ
Genitiverakṣāmallasya rakṣāmallayoḥ rakṣāmallānām
Locativerakṣāmalle rakṣāmallayoḥ rakṣāmalleṣu

Compound rakṣāmalla -

Adverb -rakṣāmallam -rakṣāmallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria