Declension table of rakṣāmaṅgala

Deva

NeuterSingularDualPlural
Nominativerakṣāmaṅgalam rakṣāmaṅgale rakṣāmaṅgalāni
Vocativerakṣāmaṅgala rakṣāmaṅgale rakṣāmaṅgalāni
Accusativerakṣāmaṅgalam rakṣāmaṅgale rakṣāmaṅgalāni
Instrumentalrakṣāmaṅgalena rakṣāmaṅgalābhyām rakṣāmaṅgalaiḥ
Dativerakṣāmaṅgalāya rakṣāmaṅgalābhyām rakṣāmaṅgalebhyaḥ
Ablativerakṣāmaṅgalāt rakṣāmaṅgalābhyām rakṣāmaṅgalebhyaḥ
Genitiverakṣāmaṅgalasya rakṣāmaṅgalayoḥ rakṣāmaṅgalānām
Locativerakṣāmaṅgale rakṣāmaṅgalayoḥ rakṣāmaṅgaleṣu

Compound rakṣāmaṅgala -

Adverb -rakṣāmaṅgalam -rakṣāmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria