Declension table of rakṣākaraṇḍaka

Deva

NeuterSingularDualPlural
Nominativerakṣākaraṇḍakam rakṣākaraṇḍake rakṣākaraṇḍakāni
Vocativerakṣākaraṇḍaka rakṣākaraṇḍake rakṣākaraṇḍakāni
Accusativerakṣākaraṇḍakam rakṣākaraṇḍake rakṣākaraṇḍakāni
Instrumentalrakṣākaraṇḍakena rakṣākaraṇḍakābhyām rakṣākaraṇḍakaiḥ
Dativerakṣākaraṇḍakāya rakṣākaraṇḍakābhyām rakṣākaraṇḍakebhyaḥ
Ablativerakṣākaraṇḍakāt rakṣākaraṇḍakābhyām rakṣākaraṇḍakebhyaḥ
Genitiverakṣākaraṇḍakasya rakṣākaraṇḍakayoḥ rakṣākaraṇḍakānām
Locativerakṣākaraṇḍake rakṣākaraṇḍakayoḥ rakṣākaraṇḍakeṣu

Compound rakṣākaraṇḍaka -

Adverb -rakṣākaraṇḍakam -rakṣākaraṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria