Declension table of ?rakṣāgaṇḍaka

Deva

MasculineSingularDualPlural
Nominativerakṣāgaṇḍakaḥ rakṣāgaṇḍakau rakṣāgaṇḍakāḥ
Vocativerakṣāgaṇḍaka rakṣāgaṇḍakau rakṣāgaṇḍakāḥ
Accusativerakṣāgaṇḍakam rakṣāgaṇḍakau rakṣāgaṇḍakān
Instrumentalrakṣāgaṇḍakena rakṣāgaṇḍakābhyām rakṣāgaṇḍakaiḥ rakṣāgaṇḍakebhiḥ
Dativerakṣāgaṇḍakāya rakṣāgaṇḍakābhyām rakṣāgaṇḍakebhyaḥ
Ablativerakṣāgaṇḍakāt rakṣāgaṇḍakābhyām rakṣāgaṇḍakebhyaḥ
Genitiverakṣāgaṇḍakasya rakṣāgaṇḍakayoḥ rakṣāgaṇḍakānām
Locativerakṣāgaṇḍake rakṣāgaṇḍakayoḥ rakṣāgaṇḍakeṣu

Compound rakṣāgaṇḍaka -

Adverb -rakṣāgaṇḍakam -rakṣāgaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria