Declension table of ?rakṣāgṛha

Deva

NeuterSingularDualPlural
Nominativerakṣāgṛham rakṣāgṛhe rakṣāgṛhāṇi
Vocativerakṣāgṛha rakṣāgṛhe rakṣāgṛhāṇi
Accusativerakṣāgṛham rakṣāgṛhe rakṣāgṛhāṇi
Instrumentalrakṣāgṛheṇa rakṣāgṛhābhyām rakṣāgṛhaiḥ
Dativerakṣāgṛhāya rakṣāgṛhābhyām rakṣāgṛhebhyaḥ
Ablativerakṣāgṛhāt rakṣāgṛhābhyām rakṣāgṛhebhyaḥ
Genitiverakṣāgṛhasya rakṣāgṛhayoḥ rakṣāgṛhāṇām
Locativerakṣāgṛhe rakṣāgṛhayoḥ rakṣāgṛheṣu

Compound rakṣāgṛha -

Adverb -rakṣāgṛham -rakṣāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria