Declension table of ?rakṣādhikṛta

Deva

NeuterSingularDualPlural
Nominativerakṣādhikṛtam rakṣādhikṛte rakṣādhikṛtāni
Vocativerakṣādhikṛta rakṣādhikṛte rakṣādhikṛtāni
Accusativerakṣādhikṛtam rakṣādhikṛte rakṣādhikṛtāni
Instrumentalrakṣādhikṛtena rakṣādhikṛtābhyām rakṣādhikṛtaiḥ
Dativerakṣādhikṛtāya rakṣādhikṛtābhyām rakṣādhikṛtebhyaḥ
Ablativerakṣādhikṛtāt rakṣādhikṛtābhyām rakṣādhikṛtebhyaḥ
Genitiverakṣādhikṛtasya rakṣādhikṛtayoḥ rakṣādhikṛtānām
Locativerakṣādhikṛte rakṣādhikṛtayoḥ rakṣādhikṛteṣu

Compound rakṣādhikṛta -

Adverb -rakṣādhikṛtam -rakṣādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria