Declension table of ?rakṣādhikṛta

Deva

MasculineSingularDualPlural
Nominativerakṣādhikṛtaḥ rakṣādhikṛtau rakṣādhikṛtāḥ
Vocativerakṣādhikṛta rakṣādhikṛtau rakṣādhikṛtāḥ
Accusativerakṣādhikṛtam rakṣādhikṛtau rakṣādhikṛtān
Instrumentalrakṣādhikṛtena rakṣādhikṛtābhyām rakṣādhikṛtaiḥ rakṣādhikṛtebhiḥ
Dativerakṣādhikṛtāya rakṣādhikṛtābhyām rakṣādhikṛtebhyaḥ
Ablativerakṣādhikṛtāt rakṣādhikṛtābhyām rakṣādhikṛtebhyaḥ
Genitiverakṣādhikṛtasya rakṣādhikṛtayoḥ rakṣādhikṛtānām
Locativerakṣādhikṛte rakṣādhikṛtayoḥ rakṣādhikṛteṣu

Compound rakṣādhikṛta -

Adverb -rakṣādhikṛtam -rakṣādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria