Declension table of ?rakṣābhyadhikṛta

Deva

MasculineSingularDualPlural
Nominativerakṣābhyadhikṛtaḥ rakṣābhyadhikṛtau rakṣābhyadhikṛtāḥ
Vocativerakṣābhyadhikṛta rakṣābhyadhikṛtau rakṣābhyadhikṛtāḥ
Accusativerakṣābhyadhikṛtam rakṣābhyadhikṛtau rakṣābhyadhikṛtān
Instrumentalrakṣābhyadhikṛtena rakṣābhyadhikṛtābhyām rakṣābhyadhikṛtaiḥ rakṣābhyadhikṛtebhiḥ
Dativerakṣābhyadhikṛtāya rakṣābhyadhikṛtābhyām rakṣābhyadhikṛtebhyaḥ
Ablativerakṣābhyadhikṛtāt rakṣābhyadhikṛtābhyām rakṣābhyadhikṛtebhyaḥ
Genitiverakṣābhyadhikṛtasya rakṣābhyadhikṛtayoḥ rakṣābhyadhikṛtānām
Locativerakṣābhyadhikṛte rakṣābhyadhikṛtayoḥ rakṣābhyadhikṛteṣu

Compound rakṣābhyadhikṛta -

Adverb -rakṣābhyadhikṛtam -rakṣābhyadhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria