Declension table of ?rakṣābhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativerakṣābhūṣaṇam rakṣābhūṣaṇe rakṣābhūṣaṇāni
Vocativerakṣābhūṣaṇa rakṣābhūṣaṇe rakṣābhūṣaṇāni
Accusativerakṣābhūṣaṇam rakṣābhūṣaṇe rakṣābhūṣaṇāni
Instrumentalrakṣābhūṣaṇena rakṣābhūṣaṇābhyām rakṣābhūṣaṇaiḥ
Dativerakṣābhūṣaṇāya rakṣābhūṣaṇābhyām rakṣābhūṣaṇebhyaḥ
Ablativerakṣābhūṣaṇāt rakṣābhūṣaṇābhyām rakṣābhūṣaṇebhyaḥ
Genitiverakṣābhūṣaṇasya rakṣābhūṣaṇayoḥ rakṣābhūṣaṇānām
Locativerakṣābhūṣaṇe rakṣābhūṣaṇayoḥ rakṣābhūṣaṇeṣu

Compound rakṣābhūṣaṇa -

Adverb -rakṣābhūṣaṇam -rakṣābhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria