Declension table of ?rakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativerakṣaṇīyam rakṣaṇīye rakṣaṇīyāni
Vocativerakṣaṇīya rakṣaṇīye rakṣaṇīyāni
Accusativerakṣaṇīyam rakṣaṇīye rakṣaṇīyāni
Instrumentalrakṣaṇīyena rakṣaṇīyābhyām rakṣaṇīyaiḥ
Dativerakṣaṇīyāya rakṣaṇīyābhyām rakṣaṇīyebhyaḥ
Ablativerakṣaṇīyāt rakṣaṇīyābhyām rakṣaṇīyebhyaḥ
Genitiverakṣaṇīyasya rakṣaṇīyayoḥ rakṣaṇīyānām
Locativerakṣaṇīye rakṣaṇīyayoḥ rakṣaṇīyeṣu

Compound rakṣaṇīya -

Adverb -rakṣaṇīyam -rakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria