Declension table of ?rakṣaṇāraka

Deva

MasculineSingularDualPlural
Nominativerakṣaṇārakaḥ rakṣaṇārakau rakṣaṇārakāḥ
Vocativerakṣaṇāraka rakṣaṇārakau rakṣaṇārakāḥ
Accusativerakṣaṇārakam rakṣaṇārakau rakṣaṇārakān
Instrumentalrakṣaṇārakeṇa rakṣaṇārakābhyām rakṣaṇārakaiḥ rakṣaṇārakebhiḥ
Dativerakṣaṇārakāya rakṣaṇārakābhyām rakṣaṇārakebhyaḥ
Ablativerakṣaṇārakāt rakṣaṇārakābhyām rakṣaṇārakebhyaḥ
Genitiverakṣaṇārakasya rakṣaṇārakayoḥ rakṣaṇārakāṇām
Locativerakṣaṇārake rakṣaṇārakayoḥ rakṣaṇārakeṣu

Compound rakṣaṇāraka -

Adverb -rakṣaṇārakam -rakṣaṇārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria