Declension table of rakṣaṇa

Deva

MasculineSingularDualPlural
Nominativerakṣaṇaḥ rakṣaṇau rakṣaṇāḥ
Vocativerakṣaṇa rakṣaṇau rakṣaṇāḥ
Accusativerakṣaṇam rakṣaṇau rakṣaṇān
Instrumentalrakṣaṇena rakṣaṇābhyām rakṣaṇaiḥ rakṣaṇebhiḥ
Dativerakṣaṇāya rakṣaṇābhyām rakṣaṇebhyaḥ
Ablativerakṣaṇāt rakṣaṇābhyām rakṣaṇebhyaḥ
Genitiverakṣaṇasya rakṣaṇayoḥ rakṣaṇānām
Locativerakṣaṇe rakṣaṇayoḥ rakṣaṇeṣu

Compound rakṣaṇa -

Adverb -rakṣaṇam -rakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria