Declension table of ?rakṣaḥsabha

Deva

NeuterSingularDualPlural
Nominativerakṣaḥsabham rakṣaḥsabhe rakṣaḥsabhāni
Vocativerakṣaḥsabha rakṣaḥsabhe rakṣaḥsabhāni
Accusativerakṣaḥsabham rakṣaḥsabhe rakṣaḥsabhāni
Instrumentalrakṣaḥsabhena rakṣaḥsabhābhyām rakṣaḥsabhaiḥ
Dativerakṣaḥsabhāya rakṣaḥsabhābhyām rakṣaḥsabhebhyaḥ
Ablativerakṣaḥsabhāt rakṣaḥsabhābhyām rakṣaḥsabhebhyaḥ
Genitiverakṣaḥsabhasya rakṣaḥsabhayoḥ rakṣaḥsabhānām
Locativerakṣaḥsabhe rakṣaḥsabhayoḥ rakṣaḥsabheṣu

Compound rakṣaḥsabha -

Adverb -rakṣaḥsabham -rakṣaḥsabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria