Declension table of ?rakṣaḥpāla

Deva

MasculineSingularDualPlural
Nominativerakṣaḥpālaḥ rakṣaḥpālau rakṣaḥpālāḥ
Vocativerakṣaḥpāla rakṣaḥpālau rakṣaḥpālāḥ
Accusativerakṣaḥpālam rakṣaḥpālau rakṣaḥpālān
Instrumentalrakṣaḥpālena rakṣaḥpālābhyām rakṣaḥpālaiḥ rakṣaḥpālebhiḥ
Dativerakṣaḥpālāya rakṣaḥpālābhyām rakṣaḥpālebhyaḥ
Ablativerakṣaḥpālāt rakṣaḥpālābhyām rakṣaḥpālebhyaḥ
Genitiverakṣaḥpālasya rakṣaḥpālayoḥ rakṣaḥpālānām
Locativerakṣaḥpāle rakṣaḥpālayoḥ rakṣaḥpāleṣu

Compound rakṣaḥpāla -

Adverb -rakṣaḥpālam -rakṣaḥpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria