Declension table of ?rajjvavalambinī

Deva

FeminineSingularDualPlural
Nominativerajjvavalambinī rajjvavalambinyau rajjvavalambinyaḥ
Vocativerajjvavalambini rajjvavalambinyau rajjvavalambinyaḥ
Accusativerajjvavalambinīm rajjvavalambinyau rajjvavalambinīḥ
Instrumentalrajjvavalambinyā rajjvavalambinībhyām rajjvavalambinībhiḥ
Dativerajjvavalambinyai rajjvavalambinībhyām rajjvavalambinībhyaḥ
Ablativerajjvavalambinyāḥ rajjvavalambinībhyām rajjvavalambinībhyaḥ
Genitiverajjvavalambinyāḥ rajjvavalambinyoḥ rajjvavalambinīnām
Locativerajjvavalambinyām rajjvavalambinyoḥ rajjvavalambinīṣu

Compound rajjvavalambini - rajjvavalambinī -

Adverb -rajjvavalambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria