Declension table of ?rajjuśārada

Deva

NeuterSingularDualPlural
Nominativerajjuśāradam rajjuśārade rajjuśāradāni
Vocativerajjuśārada rajjuśārade rajjuśāradāni
Accusativerajjuśāradam rajjuśārade rajjuśāradāni
Instrumentalrajjuśāradena rajjuśāradābhyām rajjuśāradaiḥ
Dativerajjuśāradāya rajjuśāradābhyām rajjuśāradebhyaḥ
Ablativerajjuśāradāt rajjuśāradābhyām rajjuśāradebhyaḥ
Genitiverajjuśāradasya rajjuśāradayoḥ rajjuśāradānām
Locativerajjuśārade rajjuśāradayoḥ rajjuśāradeṣu

Compound rajjuśārada -

Adverb -rajjuśāradam -rajjuśāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria