Declension table of ?rajjuvartana

Deva

NeuterSingularDualPlural
Nominativerajjuvartanam rajjuvartane rajjuvartanāni
Vocativerajjuvartana rajjuvartane rajjuvartanāni
Accusativerajjuvartanam rajjuvartane rajjuvartanāni
Instrumentalrajjuvartanena rajjuvartanābhyām rajjuvartanaiḥ
Dativerajjuvartanāya rajjuvartanābhyām rajjuvartanebhyaḥ
Ablativerajjuvartanāt rajjuvartanābhyām rajjuvartanebhyaḥ
Genitiverajjuvartanasya rajjuvartanayoḥ rajjuvartanānām
Locativerajjuvartane rajjuvartanayoḥ rajjuvartaneṣu

Compound rajjuvartana -

Adverb -rajjuvartanam -rajjuvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria