Declension table of ?rajjūddhṛtā

Deva

FeminineSingularDualPlural
Nominativerajjūddhṛtā rajjūddhṛte rajjūddhṛtāḥ
Vocativerajjūddhṛte rajjūddhṛte rajjūddhṛtāḥ
Accusativerajjūddhṛtām rajjūddhṛte rajjūddhṛtāḥ
Instrumentalrajjūddhṛtayā rajjūddhṛtābhyām rajjūddhṛtābhiḥ
Dativerajjūddhṛtāyai rajjūddhṛtābhyām rajjūddhṛtābhyaḥ
Ablativerajjūddhṛtāyāḥ rajjūddhṛtābhyām rajjūddhṛtābhyaḥ
Genitiverajjūddhṛtāyāḥ rajjūddhṛtayoḥ rajjūddhṛtānām
Locativerajjūddhṛtāyām rajjūddhṛtayoḥ rajjūddhṛtāsu

Adverb -rajjūddhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria